B 191-21 kālikulakramārccana

Manuscript culture infobox

Filmed in: B 191/21
Title: Pūjāvidhi
Dimensions: 24 x 9 cm x -1 folios
Material: thyāsaphu
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 8/602
Remarks:

Reel No. B 191/21

Inventory No. 55961

Title kālikulakramārccana

Remarks Vimalaprabodhapādoddhṛta

Author

Subject Śaiva Tantra / Tantrik Karmakāṇḍa

Language Sanskrit, Newari

Manuscript Details

Script Newari

Material Paper / Thyasaphu

State incomplete, insect damage

Size 24.0 x 9.0 cm

Binding Hole(s)

Folios 15

Lines per Page 7

Foliation none

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 8/1826

Manuscript Features

MS is not filmed in proper order and damaged.

Excerpts

Beginning

❖ ekāneka bhavātimūrttikapare pūrṇeśvarī vāsave

bhūteśī gaganopamā bhagavati niḥśeśvarī dakṣiṇā

jñānāgamyakujeśva((rī)) kulaganā vāruṇyadiṅnāyakā

śrīvāmāṃ praṇamāmi viśvajanitā karṇeśvarī siddhidā ||   ||

ambe pūrvvagataṃ padaṃ bhagavati caitanyarūpātmikam(!)

jñānecchā bahulā tathā hariharo(!) brahmāmarīcitrayam

bhasvad bhairavapañcakaṃ tad anugaṃ śrīyoginīpañcaaṃ

candrārkārimarīciṣaṭkam amalam māṃ pātu nityaṃ kujā ||


❖ śrībhavāṇyai(!) namaḥ ||

namas tu te mahāmāye sūkṣmadehe parāpare |

ekākinī viśuddhātmā nādākhye viṃdumālinī ||

a++yasamutpanne acale viśvadhāriṇī |

mahākuṇḍalinī ((ni))tye haṃsamadhye vyavasthite ||

somasūryāgnimadhyasthe vyomavyāpī parāpare |

oṃkāravigrahāvasthe hakārārdhārdhadhāriṇī | (exp. 7b1–8t3)

End

jānū bhūmau nidhāya prārthanāṃ kuryād yathā

ajñānārhātra sīdād abhibhavati manaś cañcalatvāt sadā me

tvatpādāmbhojayugmapratiyajanavidhau nyūnam ādhikyam arṇaṃ |

kṣantavyaṃ tat sureśi trija(ga)ti varade kālike guhyasaṃjñe

dṛṣṭiṃ kārūṇyapūrṇāṃ vitara mayi khalu prārthaye tvāṃ na kañcit ||

iti prārthayitvā kaumārīṃ pūjayet || vākyaṃ yathā śrī3 guhyakā(lī)prītipūrvvārvvaśyaṃ

sāṃvatsalīkāsmat kṛta mahābhūtacaturddaśyapūjāyāṃ ++ kālikācakra((sthāḥ)) sāṅgāḥ savāhanāḥ

sāyudhāḥ saparivārā devatāḥ yathā(śa)kti nānopahāraiḥ pūjitāḥ saṃtuṣṭāḥ saṃtu

yathāśāstroktaphaladāyinyo bhavantu (( baliṃ visarjayet )) ||   || (exp. 6t1–6b1)

Colophon

iti vima(la)prabodhapādoddhṛtaśrīmatkālikulakramārccanaṃ samāptaṃ || ❁ ||

vāgmatī || ▒ ▒ ▒

sarvvagranthān parityajya sarvvayogāntaras tathā |

sarvvatantrān parityajya kālikātantram a(ā)rabhet

kālikā parimā(!) vidyā duḥkhadāridyanāśinī |

jāpyastavanamātreṇa sarvvaratnaṃ prayacchati |

aputro labhate putraṃ saubhāgyaṃ draviṇaṃ tathā |

sarvvaśatruvināśañ ca sarvvasampattidāyakaṃ ||

na (śūlā) na ca mohañ ca na lobhaṃ kodha(!)m eva ca ||

nā(+)kāro na mohaś ca divānidrā viśeṣataḥ |

rakṣayet sarvvayatnena kālikāsiddhim icchatā ||   || śubham astu || sarvvadā || 717 || (exp. 6b2–7bt1)

Microfilm Details

Reel No. B 191/21

Date of Filming not mentioned

Exposures 18

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by MS/RA

Date 04-04-2012

Bibliography