B 191-21 kālikulakramārccana
Manuscript culture infobox
Filmed in: B 191/21
Title: Pūjāvidhi
Dimensions: 24 x 9 cm x -1 folios
Material: thyāsaphu
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 8/602
Remarks:
Reel No. B 191/21
Inventory No. 55961
Title kālikulakramārccana
Remarks Vimalaprabodhapādoddhṛta
Author
Subject Śaiva Tantra / Tantrik Karmakāṇḍa
Language Sanskrit, Newari
Manuscript Details
Script Newari
Material Paper / Thyasaphu
State incomplete, insect damage
Size 24.0 x 9.0 cm
Binding Hole(s)
Folios 15
Lines per Page 7
Foliation none
Scribe
Date of Copying
Place of Copying
King
Donor
Owner/Deliverer
Place of Deposit NAK
Accession No. 8/1826
Manuscript Features
MS is not filmed in proper order and damaged.
Excerpts
Beginning
❖ ekāneka bhavātimūrttikapare pūrṇeśvarī vāsave
bhūteśī gaganopamā bhagavati niḥśeśvarī dakṣiṇā
jñānāgamyakujeśva((rī)) kulaganā vāruṇyadiṅnāyakā
śrīvāmāṃ praṇamāmi viśvajanitā karṇeśvarī siddhidā || ||
ambe pūrvvagataṃ padaṃ bhagavati caitanyarūpātmikam(!)
jñānecchā bahulā tathā hariharo(!) brahmāmarīcitrayam
bhasvad bhairavapañcakaṃ tad anugaṃ śrīyoginīpañcaaṃ
candrārkārimarīciṣaṭkam amalam māṃ pātu nityaṃ kujā ||
❖ śrībhavāṇyai(!) namaḥ ||
namas tu te mahāmāye sūkṣmadehe parāpare |
ekākinī viśuddhātmā nādākhye viṃdumālinī ||
a++yasamutpanne acale viśvadhāriṇī |
mahākuṇḍalinī ((ni))tye haṃsamadhye vyavasthite ||
somasūryāgnimadhyasthe vyomavyāpī parāpare |
oṃkāravigrahāvasthe hakārārdhārdhadhāriṇī | (exp. 7b1–8t3)
End
jānū bhūmau nidhāya prārthanāṃ kuryād yathā
ajñānārhātra sīdād abhibhavati manaś cañcalatvāt sadā me
tvatpādāmbhojayugmapratiyajanavidhau nyūnam ādhikyam arṇaṃ |
kṣantavyaṃ tat sureśi trija(ga)ti varade kālike guhyasaṃjñe
dṛṣṭiṃ kārūṇyapūrṇāṃ vitara mayi khalu prārthaye tvāṃ na kañcit ||
iti prārthayitvā kaumārīṃ pūjayet || vākyaṃ yathā śrī3 guhyakā(lī)prītipūrvvārvvaśyaṃ
sāṃvatsalīkāsmat kṛta mahābhūtacaturddaśyapūjāyāṃ ++ kālikācakra((sthāḥ)) sāṅgāḥ savāhanāḥ
sāyudhāḥ saparivārā devatāḥ yathā(śa)kti nānopahāraiḥ pūjitāḥ saṃtuṣṭāḥ saṃtu
yathāśāstroktaphaladāyinyo bhavantu (( baliṃ visarjayet )) || || (exp. 6t1–6b1)
Colophon
iti vima(la)prabodhapādoddhṛtaśrīmatkālikulakramārccanaṃ samāptaṃ || ❁ ||
vāgmatī || ▒ ▒ ▒
sarvvagranthān parityajya sarvvayogāntaras tathā |
sarvvatantrān parityajya kālikātantram a(ā)rabhet
kālikā parimā(!) vidyā duḥkhadāridyanāśinī |
jāpyastavanamātreṇa sarvvaratnaṃ prayacchati |
aputro labhate putraṃ saubhāgyaṃ draviṇaṃ tathā |
sarvvaśatruvināśañ ca sarvvasampattidāyakaṃ ||
na (śūlā) na ca mohañ ca na lobhaṃ kodha(!)m eva ca ||
nā(+)kāro na mohaś ca divānidrā viśeṣataḥ |
rakṣayet sarvvayatnena kālikāsiddhim icchatā || || śubham astu || sarvvadā || 717 || (exp. 6b2–7bt1)
Microfilm Details
Reel No. B 191/21
Date of Filming not mentioned
Exposures 18
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by MS/RA
Date 04-04-2012
Bibliography